B 331-24 Pañcapakṣī

Manuscript culture infobox

Filmed in: B 331/24
Title: Pañcapakṣī
Dimensions: 16.8 x 10.9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5816
Remarks:

Reel No. B 331/24

Inventory No. 43029

Title Pañcapakṣī

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 16.5 x 10.5 cm

Binding Hole

Folios 12

Lines per Folio 10–11

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5816

Manuscript Features

On the fol. 11r is foliated as 13 and 11–12 is foliated as (14)–15.

Excerpts

Beginning

śrīrāmāyai (!) namaḥ ||

namaskṛtya mahādevaṃ sarvaśāstraviśāradaṃ ||
bhaviṣya(2)d arthabodhāya vakṣyaṃte paṃcapakṣiṇaḥ ||

aṃkena śāstrasāreṇa loke kāla(3)trayaṃ prati ||
phalāphalāni dṛśyaṃte sarvakāryeṣu niścitaṃ || 2 ||

aśvānaṃ (!) pṛ(4)chakaṃ (!) dṛṣṭvā daivajñaḥ sāvadhānataḥ ||
yoyaṃ (!) karoti karmmāṇi tasmāt sarvaṃ vi(5)cārayet || 3 ||

śakunānāṃ kriyāgatyā dyūtayuddhe jayājaye ||
dyutad (!) vijñāna(6)mātreṇa sarvajñatvaṃ prajāyate || 4 || (fol. 1v1–6)

End

asyārthaḥ | vārapa(7)kṣiṇām udayam ārabhyaikaikasya ghaṭikā ṣaṭkakrameṇa sūryāstama(8)prayaṃtaṃ. ekavāraṃ gate sati punar astamayam ārabhya sūryādaparyaṃta (9) (!) pūrvavat ghaṭikāṣaṭkakrameṇa bhukti (!) dṛṣṭvā kathaṃcana kramavākya– (fol. 13v6–9)

Colophon

pañcapakṣī samāptāḥ (fol. 15r9)

Microfilm Details

Reel No. B 331/24

Date of Filming 31-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 27-09-2005